A 973-1 Mahāṣoḍhānyāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 973/1
Title: Mahāṣoḍhānyāsa
Dimensions: 19 x 7.4 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1587
Remarks:


Reel No. A 973-1 MTM Inventory No.: 33696

Title Mahāṣoḍhānyāsa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.0 x 7.4 cm

Folios 13

Lines per Folio 7–9

Foliation none

Date of Copying SAM 724?

Place of Deposit NAK

Accession No. 1/1587

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

prapañcabhuvanaṃ, mūrtiṃ mantradaivatamātaraḥ |

mahāṣoḍhāhvayoḥ nyāsaḥ sarvvanyāsottamottamaḥ ||

atradau parameśāni, prapañcanyāsa ucyate ||

oṃ asya śrīmahāṣoḍhānyāsasya paramabrahma ṛṣir jagatīcchandaḥ śivaśakti (!) sadāśivo devatā mama siddhisādhanadharmmārthakāmamokṣārthe mahāṣoḍhānyāse viniyogaḥ ||  mahādevaṛṣayaḥ namaḥ || lalāṭe || jagatīcchandase namaḥ || jihvāyāṃ śivaśaktiśaktātmasadāśivo(!)devatāyai namaḥ || hṛdayaḥ || aiṃ hrīṃ śrīṃ (hkauṃḥ) īśānāya hṛdayāya namaḥ || aiṃ hrīṃ śrīṃ (hkauṃḥ) tatpurikhā(!)ya śirase svāhā || (exp. 2t: 1–6)

End

aiṃ hrīṃ śrīṃ (hkauṃḥ) haṃsaḥ so haṃ aṃ āṃ iṃ īṃ uṃ uṃ (!) ṛṃ ṝṃ ḷṃ ḷṃ eṃ aiṃ oṃ auṃ aṃ aṃḥ(!) kaṃ khaṃ gaṃ ghaṃ ṅaṃ caṃ cchaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ laṃ kṣaṃ mātṛbhairavaśabda-adhipāyai prāmbādevyai namaḥ || iti hṛdaye vyāpakaṃ || || (exp. 14t: 3–6)

Colophon

iti śrīkulārṇave mahāṣoḍhānyāsaḥ samāptaḥ || śūbha (!) ||

bhādrapada śuklatrayodaśī budhavāra thva kuhnu dhuna kāmahā ṣoḍhāsapaśeccheyā kaviratnayā putra śrīśivapati ⟪dvija⟫ vipraḥ coyā dhunakā juroṃ saṃvat (724) || śrībhavāṇi(!)prītir attu (!) || (exp. 14t:6–8)

Microfilm Details

Reel No. A 973/1

Date of Filming 27-12-1984

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exposures 2t–14t

Catalogued by BK

Date 27-09-2007

Bibliography