A 973-1 Mahāṣoḍhānyāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 973/1
Title: Mahāṣoḍhānyāsa
Dimensions: 19 x 7.4 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1587
Remarks:
Reel No. A 973-1 MTM Inventory No.: 33696
Title Mahāṣoḍhānyāsa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 19.0 x 7.4 cm
Folios 13
Lines per Folio 7–9
Foliation none
Date of Copying SAM 724?
Place of Deposit NAK
Accession No. 1/1587
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
prapañcabhuvanaṃ, mūrtiṃ mantradaivatamātaraḥ |
mahāṣoḍhāhvayoḥ nyāsaḥ sarvvanyāsottamottamaḥ ||
atradau parameśāni, prapañcanyāsa ucyate ||
oṃ asya śrīmahāṣoḍhānyāsasya paramabrahma ṛṣir jagatīcchandaḥ śivaśakti (!) sadāśivo devatā mama siddhisādhanadharmmārthakāmamokṣārthe mahāṣoḍhānyāse viniyogaḥ || mahādevaṛṣayaḥ namaḥ || lalāṭe || jagatīcchandase namaḥ || jihvāyāṃ śivaśaktiśaktātmasadāśivo(!)devatāyai namaḥ || hṛdayaḥ || aiṃ hrīṃ śrīṃ (hkauṃḥ) īśānāya hṛdayāya namaḥ || aiṃ hrīṃ śrīṃ (hkauṃḥ) tatpurikhā(!)ya śirase svāhā || (exp. 2t: 1–6)
End
aiṃ hrīṃ śrīṃ (hkauṃḥ) haṃsaḥ so haṃ aṃ āṃ iṃ īṃ uṃ uṃ (!) ṛṃ ṝṃ ḷṃ ḷṃ eṃ aiṃ oṃ auṃ aṃ aṃḥ(!) kaṃ khaṃ gaṃ ghaṃ ṅaṃ caṃ cchaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ laṃ kṣaṃ mātṛbhairavaśabda-adhipāyai prāmbādevyai namaḥ || iti hṛdaye vyāpakaṃ || || (exp. 14t: 3–6)
Colophon
iti śrīkulārṇave mahāṣoḍhānyāsaḥ samāptaḥ || śūbha (!) ||
bhādrapada śuklatrayodaśī budhavāra thva kuhnu dhuna kāmahā ṣoḍhāsapaśeccheyā kaviratnayā putra śrīśivapati ⟪dvija⟫ vipraḥ coyā dhunakā juroṃ saṃvat (724) || śrībhavāṇi(!)prītir attu (!) || (exp. 14t:6–8)
Microfilm Details
Reel No. A 973/1
Date of Filming 27-12-1984
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks the text is on exposures 2t–14t
Catalogued by BK
Date 27-09-2007
Bibliography